A 151-10 Khaḍgacakralakṣaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 151/10
Title: Khaḍgacakralakṣaṇa
Dimensions: 24.5 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1135
Remarks:


Reel No. A 151-10 Inventory No. 33570

Title Khaḍgalakṣaṇa

Author Varāhamihira

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 10.0 cm

Folios 4

Lines per Folio 6

Foliation figures in the right-hand margin of the verso under the word rāma

Place of Deposit NAK

Accession No. 1/1135

Manuscript Features

Excerpts

Beginning

śrīmahāgaṇapataye namaḥ || ||

atha khaḍgalakṣaṇam |||| 

aṃgulaśatārddham uttamam

(2) ūnaḥ syāt paṃcaviṃśatiḥ khaḍgaḥ ||

aṅgulamāno jñeyaḥ

samāṃgulastho vraṇaḥ śubhadaḥ || 1 ||

śrīvṛ(3)kṣavarddhamānapatra-

śivaliṅgakuṇḍalābjānām ||

sadṛśāḥ vraṇāḥ praśastā

dhvajāyudhasvasti(4)kānāṃ ca || 2 ||

kṛkalāsakākakaṃka-

kravyādakavandhavṛścikākṛtayaḥ ||

khaḍge vraṇā na śubhadā

(5) vaṃśānugatāḥ prabhūtāś ca || 3 || (fol. 1v1–5)

End

kṣāre kadalyā mathitena yukte

dinau ṣite pāyitam āpasaṃ yat ||

samyak sthi(5)taṃ cāśmani naiti bhaṃgaṃ

⟪na⟫ no bālaloheṣv api tasya mauḍhyam || 26 || ||(fol. 4r4–5)

Colophon

ity āvantikā(6)cārya śrīmad varāhamihirakṛtau saṃhitāyāṃ khaḍgalakṣaṇādhyāyaḥ ||

|| śrīḥ || || (fol. 4r5–6)

Microfilm Details

Reel No. A 151/10

Date of Filming 10-10-1971

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 24-03-2006

Bibliography