A 151-10 Khaḍgacakralakṣaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 151/10
Title: Khaḍgacakralakṣaṇa
Dimensions: 24.5 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1135
Remarks:
Reel No. A 151-10 Inventory No. 33570
Title Khaḍgalakṣaṇa
Author Varāhamihira
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.0 x 10.0 cm
Folios 4
Lines per Folio 6
Foliation figures in the right-hand margin of the verso under the word rāma
Place of Deposit NAK
Accession No. 1/1135
Manuscript Features
Excerpts
Beginning
śrīmahāgaṇapataye namaḥ || ||
atha khaḍgalakṣaṇam ||||
aṃgulaśatārddham uttamam
(2) ūnaḥ syāt paṃcaviṃśatiḥ khaḍgaḥ ||
aṅgulamāno jñeyaḥ
samāṃgulastho vraṇaḥ śubhadaḥ || 1 ||
śrīvṛ(3)kṣavarddhamānapatra-
śivaliṅgakuṇḍalābjānām ||
sadṛśāḥ vraṇāḥ praśastā
dhvajāyudhasvasti(4)kānāṃ ca || 2 ||
kṛkalāsakākakaṃka-
kravyādakavandhavṛścikākṛtayaḥ ||
khaḍge vraṇā na śubhadā
(5) vaṃśānugatāḥ prabhūtāś ca || 3 || (fol. 1v1–5)
End
kṣāre kadalyā mathitena yukte
dinau ṣite pāyitam āpasaṃ yat ||
samyak sthi(5)taṃ cāśmani naiti bhaṃgaṃ
⟪na⟫ no bālaloheṣv api tasya mauḍhyam || 26 || ||(fol. 4r4–5)
Colophon
ity āvantikā(6)cārya śrīmad varāhamihirakṛtau saṃhitāyāṃ khaḍgalakṣaṇādhyāyaḥ ||
|| śrīḥ || || (fol. 4r5–6)
Microfilm Details
Reel No. A 151/10
Date of Filming 10-10-1971
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 24-03-2006
Bibliography